A 569-9 Pāṇinīyaliṅgānuśāsanasūtravṛtti

Manuscript culture infobox

Filmed in: A 569/9
Title: Pāṇinīyaliṅgānuśāsanasūtravṛtti
Dimensions: 26.4 x 9 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1404
Remarks:

Reel No. A 569/9

Inventory No. 28105

Title Pāṇinīyaliṅgānuśāsanasūtravṛtti

Author Bhaṭṭoji Dīkṣita

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on the Pāṇinīyan Liṅgānuśāsana, appendix to his Siddhāntakaumudī

Manuscript Details

Script Newari

Material paper

State complete

Size 26.4 x 9.0 cm

Binding Hole

Folios 14

Lines per Folio 6-7

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1404

Manuscript Features

On the back of fol. 1 the title of the text has been inscribed by a modern hand in Nagari characters as follows: līṃgānusāsana. In the bottom of each verso, there is a second and third foliation, numbering the folios from 236-248 and 226-238 respectively. There are very few corrections which have been carried out by the scribe himself.

Excerpts

Beginning

❖ gaṇeśāya namaḥ ||    ||

liṅgaṃ | strī | adhikārasūtre ete | ṛkārāṃtā mātṛduhitṛsvasṛyātṛnanāndāraḥ (!) | ṛkākārāṃtā (!) ete pañcaiva strīliṅgāḥ | svasrādi saptakasyaiva ṅībniṣedhena kartrītyāder ṅīb īkārāṃtatvāt | tisṛcatasros tu striyām ādeśatayā vidhāne pi prakṛtyos tricaturor kṣad(!)aṃtatvābhāvāt | anyūpratyayāṃto dhātuḥ | anipratyayāṃta ūpratyayāntaś ca dhātuḥ striyāṃ syāt | avaniḥ | camūḥ | pratyayagrahaṇaṃ kiṃ | devayateḥ kvip | viśeṣyaliṅgaḥ | aśanibharaṇyaraṇayaḥ puṃsi ca | iyam ayaṃ vā aśaniḥ | minyantaḥ | mipratyayāntaś ca dhātuḥ striyāṃ syāt | bhūmiḥ | mlāniḥ | vahnivṛṣṇyagnayaḥ puṃsi | pūrvvasyāpavādaḥ | śroṇiyonyūrmmayaḥ puṃsi ca | iyam ayaṃ vā śroṇiḥ | ktinnaṃtaḥ | spaṣṭaṃ | kṛtir ityādi | īkārāṃtaś ca | īpratyayāntaḥ strī syāt | lakṣmīḥ | ūṅābantaś ca | kurūḥ | vi(fol. 2r1)dyā |
(fol. 1v1-2r1)

End

ata (!) kṛkamīti sūtre kuśākāṇīṃṣv (!) iti prayogaś ca | vyāsasūtre ca | hānau tūpāyanaśabde śeṣatvāt kuśācchada (!) iti | tatra śārīrakabhāṣye py evaṃ | evaṃ ca śrutisūtrabhāṣyā(ṇ)ām ekavākyatve sthite ācchanda ity āṅgapralleṣādiparo bhāvamatīgraṃthaḥ | prau⟪dhi⟫[[dhi]]vādamātrapara iti bhāvanīyaṃ || bahuśutaiḥ (!) || gṛhamehadehapaṭṭapaṭahāṣṭāpadāṃbudakakudāś ca | iti pusnapuṃsakādhikāraḥ ||    || aviśiṣṭaliṅgaṃ || avyayaṃ || katiyugmad(!)asmadaḥ | ṣṇātā (!) saṃkhyā | śiṣṭāḥ paravat | ekaḥ puruṣaḥ | ekā strī | ekaṃ kulaṃ guṇāvacanaṃ ca | śuklāḥ paṭaḥ | śuklā paṭī | śuklaṃ vastraṃ | kṛtyāś ca | (fol. 14r1) karaṇādhikaraṇayor lyuṭ || sarvvādīni sarvvanāmāni | spaṣṭārtheyaṃ trisūtrī ||    ||
(fol. 13v1-14r1)

Colophon

iti śrībhaṭṭojidīkṣitaviracitā pāṇinīyaliṅgānuśāsanasūtravṛttiḥ samāptāḥ ||    ||    || śubham astu ||
(fol. 14r1-2)

Microfilm Details

Reel No. A 569/9

Date of Filming 18-05-1973 ?

Exposures 18

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 21-05-2007